A 207-10 Kāmaratnatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 207/10
Title: Kāmaratnatantra
Dimensions: 31 x 12 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5949
Remarks:


Reel No. A 207-10 Inventory No. 29971

Title Kāmaratnatantra

Author Śrīnāthabhaṭṭa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available fols. 1v–40v, few letters are damaged in first exposure

Size 31.0 x 12.0 cm

Folios 40

Lines per Folio 10–12

Foliation figures on the verso, in the upper left-hand margin under the marginal title kā.ra and in the lower right-hand margin under the word rāmḥ

Place of Deposit NAK

Accession No. 5/5949

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || || namaś caṇḍikāyai || ||

yasyeśvarasya vimalaṃ caraṇāraviṃdam

saṃsevyate vibudhasiddhagaṇair nitāṃtam ||

nirvāṇamūlakaguṇāṣṭakava(2)rgapūrṇam

taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||

kāmaratnam idaṃ citraṃ nānā tantrānugaṃ mayā ||

vaśyādi yakṣaṇīmaṃtrasādhanāṃtaṃ (!) samuddhṛtam || 2 ||

va(3)śyākarṣaṇamaṃtrāṇi vasaṃte yo japet priye ||

grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi staṃbhanaṃ tathā || 3 || (fol. 1v1–3)

End

lakṣasaṃkhyaṃ japen maṃtraṃ palāśatarujaiṃdhanaiḥ ||

madhunāktaiḥ kṛte home kālakarṇī prasīdati ||

sailudhārāstrabaṃdhyās tā gatis taṃbhakarī bhavet |

satataṃ tāṃ smaren mantrī (12) vividhaiśvaryakāriṇīm ||

oṃ hrīṃ klaiṃ kākavarṇike ṭhaṭhaḥ (!) svāhā ||

svagṛhe saṃsthite raktaiḥ karavīrāśvamūlakaiḥ |

lakṣam āvarttayen maṃtraṃ purājyābhyāṃ daśāmśataḥ (fol. 40v11–12)

«Sub-colophon:»

|| iti śrīnāthabhaṭṭaviracitāyāṃ kāmaratnavidyāyāṃ viṣanivāraṇaṃ nāma paṃcadaśopadeśaḥ || (fol. 39v1)

Microfilm Details

Reel No. A 207/10

Date of Filming 14-11-1971

Exposures 10

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exposure 3, two exposures of fols 1v–3r

Catalogued by MS

Date 19-04-2007

Bibliography