A 207-10 Kāmaratnatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 207/10
Title: Kāmaratnatantra
Dimensions: 31 x 12 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5949
Remarks:
Reel No. A 207-10 Inventory No. 29971
Title Kāmaratnatantra
Author Śrīnāthabhaṭṭa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, available fols. 1v–40v, few letters are damaged in first exposure
Size 31.0 x 12.0 cm
Folios 40
Lines per Folio 10–12
Foliation figures on the verso, in the upper left-hand margin under the marginal title kā.ra and in the lower right-hand margin under the word rāmḥ
Place of Deposit NAK
Accession No. 5/5949
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || || namaś caṇḍikāyai || ||
yasyeśvarasya vimalaṃ caraṇāraviṃdam
saṃsevyate vibudhasiddhagaṇair nitāṃtam ||
nirvāṇamūlakaguṇāṣṭakava(2)rgapūrṇam
taṃ śaṃkaraṃ sakaladuḥkhaharaṃ namāmi || 1 ||
kāmaratnam idaṃ citraṃ nānā tantrānugaṃ mayā ||
vaśyādi yakṣaṇīmaṃtrasādhanāṃtaṃ (!) samuddhṛtam || 2 ||
va(3)śyākarṣaṇamaṃtrāṇi vasaṃte yo japet priye ||
grīṣme vidveṣaṇaṃ kuryāt prāvṛṣi staṃbhanaṃ tathā || 3 || (fol. 1v1–3)
End
lakṣasaṃkhyaṃ japen maṃtraṃ palāśatarujaiṃdhanaiḥ ||
madhunāktaiḥ kṛte home kālakarṇī prasīdati ||
sailudhārāstrabaṃdhyās tā gatis taṃbhakarī bhavet |
satataṃ tāṃ smaren mantrī (12) vividhaiśvaryakāriṇīm ||
oṃ hrīṃ klaiṃ kākavarṇike ṭhaṭhaḥ (!) svāhā ||
svagṛhe saṃsthite raktaiḥ karavīrāśvamūlakaiḥ |
lakṣam āvarttayen maṃtraṃ purājyābhyāṃ daśāmśataḥ (fol. 40v11–12)
«Sub-colophon:»
|| iti śrīnāthabhaṭṭaviracitāyāṃ kāmaratnavidyāyāṃ viṣanivāraṇaṃ nāma paṃcadaśopadeśaḥ || (fol. 39v1)
Microfilm Details
Reel No. A 207/10
Date of Filming 14-11-1971
Exposures 10
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exposure 3, two exposures of fols 1v–3r
Catalogued by MS
Date 19-04-2007
Bibliography